तिङन्तावली
मृग्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मृग्यति
मृग्यतः
मृग्यन्ति
मध्यम
मृग्यसि
मृग्यथः
मृग्यथ
उत्तम
मृग्यामि
मृग्यावः
मृग्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मृग्यते
मृग्येते
मृग्यन्ते
मध्यम
मृग्यसे
मृग्येथे
मृग्यध्वे
उत्तम
मृग्ये
मृग्यावहे
मृग्यामहे
कर्मणि
एक
द्वि
बहु
प्रथम
मृग्यते
मृग्येते
मृग्यन्ते
मध्यम
मृग्यसे
मृग्येथे
मृग्यध्वे
उत्तम
मृग्ये
मृग्यावहे
मृग्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अमृग्यत्
अमृग्यताम्
अमृग्यन्
मध्यम
अमृग्यः
अमृग्यतम्
अमृग्यत
उत्तम
अमृग्यम्
अमृग्याव
अमृग्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अमृग्यत
अमृग्येताम्
अमृग्यन्त
मध्यम
अमृग्यथाः
अमृग्येथाम्
अमृग्यध्वम्
उत्तम
अमृग्ये
अमृग्यावहि
अमृग्यामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अमृग्यत
अमृग्येताम्
अमृग्यन्त
मध्यम
अमृग्यथाः
अमृग्येथाम्
अमृग्यध्वम्
उत्तम
अमृग्ये
अमृग्यावहि
अमृग्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मृग्येत्
मृग्येताम्
मृग्येयुः
मध्यम
मृग्येः
मृग्येतम्
मृग्येत
उत्तम
मृग्येयम्
मृग्येव
मृग्येम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मृग्येत
मृग्येयाताम्
मृग्येरन्
मध्यम
मृग्येथाः
मृग्येयाथाम्
मृग्येध्वम्
उत्तम
मृग्येय
मृग्येवहि
मृग्येमहि
कर्मणि
एक
द्वि
बहु
प्रथम
मृग्येत
मृग्येयाताम्
मृग्येरन्
मध्यम
मृग्येथाः
मृग्येयाथाम्
मृग्येध्वम्
उत्तम
मृग्येय
मृग्येवहि
मृग्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मृग्यतु
मृग्यताम्
मृग्यन्तु
मध्यम
मृग्य
मृग्यतम्
मृग्यत
उत्तम
मृग्याणि
मृग्याव
मृग्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मृग्यताम्
मृग्येताम्
मृग्यन्ताम्
मध्यम
मृग्यस्व
मृग्येथाम्
मृग्यध्वम्
उत्तम
मृग्यै
मृग्यावहै
मृग्यामहै
कर्मणि
एक
द्वि
बहु
प्रथम
मृग्यताम्
मृग्येताम्
मृग्यन्ताम्
मध्यम
मृग्यस्व
मृग्येथाम्
मृग्यध्वम्
उत्तम
मृग्यै
मृग्यावहै
मृग्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मर्गिष्यति
मर्गिष्यतः
मर्गिष्यन्ति
मध्यम
मर्गिष्यसि
मर्गिष्यथः
मर्गिष्यथ
उत्तम
मर्गिष्यामि
मर्गिष्यावः
मर्गिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मर्गिष्यते
मर्गिष्येते
मर्गिष्यन्ते
मध्यम
मर्गिष्यसे
मर्गिष्येथे
मर्गिष्यध्वे
उत्तम
मर्गिष्ये
मर्गिष्यावहे
मर्गिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मर्गिता
मर्गितारौ
मर्गितारः
मध्यम
मर्गितासि
मर्गितास्थः
मर्गितास्थ
उत्तम
मर्गितास्मि
मर्गितास्वः
मर्गितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ममर्ग
ममृगतुः
ममृगुः
मध्यम
ममर्गिथ
ममृगथुः
ममृग
उत्तम
ममर्ग
ममृगिव
ममृगिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ममृगे
ममृगाते
ममृगिरे
मध्यम
ममृगिषे
ममृगाथे
ममृगिध्वे
उत्तम
ममृगे
ममृगिवहे
ममृगिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मृग्यात्
मृग्यास्ताम्
मृग्यासुः
मध्यम
मृग्याः
मृग्यास्तम्
मृग्यास्त
उत्तम
मृग्यासम्
मृग्यास्व
मृग्यास्म
कृदन्त
क्त
मर्गित
m.
n.
मर्गिता
f.
क्तवतु
मर्गितवत्
m.
n.
मर्गितवती
f.
शतृ
मृग्यत्
m.
n.
मृग्यन्ती
f.
शानच्
मृग्यमाण
m.
n.
मृग्यमाणा
f.
शानच् कर्मणि
मृग्यमाण
m.
n.
मृग्यमाणा
f.
लुडादेश पर
मर्गिष्यत्
m.
n.
मर्गिष्यन्ती
f.
लुडादेश आत्म
मर्गिष्यमाण
m.
n.
मर्गिष्यमाणा
f.
तव्य
मर्गितव्य
m.
n.
मर्गितव्या
f.
यत्
मृग्य
m.
n.
मृग्या
f.
अनीयर्
मर्गणीय
m.
n.
मर्गणीया
f.
लिडादेश पर
ममृग्वस्
m.
n.
ममृगुषी
f.
लिडादेश आत्म
ममृगाण
m.
n.
ममृगाणा
f.
अव्यय
तुमुन्
मर्गितुम्
क्त्वा
मर्गित्वा
ल्यप्
॰मर्ग्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023