तिङन्तावली मृग्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममृग्यति मृग्यतः मृग्यन्ति
मध्यममृग्यसि मृग्यथः मृग्यथ
उत्तममृग्यामि मृग्यावः मृग्यामः


आत्मनेपदेएकद्विबहु
प्रथममृग्यते मृग्येते मृग्यन्ते
मध्यममृग्यसे मृग्येथे मृग्यध्वे
उत्तममृग्ये मृग्यावहे मृग्यामहे


कर्मणिएकद्विबहु
प्रथममृग्यते मृग्येते मृग्यन्ते
मध्यममृग्यसे मृग्येथे मृग्यध्वे
उत्तममृग्ये मृग्यावहे मृग्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमृग्यत् अमृग्यताम् अमृग्यन्
मध्यमअमृग्यः अमृग्यतम् अमृग्यत
उत्तमअमृग्यम् अमृग्याव अमृग्याम


आत्मनेपदेएकद्विबहु
प्रथमअमृग्यत अमृग्येताम् अमृग्यन्त
मध्यमअमृग्यथाः अमृग्येथाम् अमृग्यध्वम्
उत्तमअमृग्ये अमृग्यावहि अमृग्यामहि


कर्मणिएकद्विबहु
प्रथमअमृग्यत अमृग्येताम् अमृग्यन्त
मध्यमअमृग्यथाः अमृग्येथाम् अमृग्यध्वम्
उत्तमअमृग्ये अमृग्यावहि अमृग्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममृग्येत् मृग्येताम् मृग्येयुः
मध्यममृग्येः मृग्येतम् मृग्येत
उत्तममृग्येयम् मृग्येव मृग्येम


आत्मनेपदेएकद्विबहु
प्रथममृग्येत मृग्येयाताम् मृग्येरन्
मध्यममृग्येथाः मृग्येयाथाम् मृग्येध्वम्
उत्तममृग्येय मृग्येवहि मृग्येमहि


कर्मणिएकद्विबहु
प्रथममृग्येत मृग्येयाताम् मृग्येरन्
मध्यममृग्येथाः मृग्येयाथाम् मृग्येध्वम्
उत्तममृग्येय मृग्येवहि मृग्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममृग्यतु मृग्यताम् मृग्यन्तु
मध्यममृग्य मृग्यतम् मृग्यत
उत्तममृग्याणि मृग्याव मृग्याम


आत्मनेपदेएकद्विबहु
प्रथममृग्यताम् मृग्येताम् मृग्यन्ताम्
मध्यममृग्यस्व मृग्येथाम् मृग्यध्वम्
उत्तममृग्यै मृग्यावहै मृग्यामहै


कर्मणिएकद्विबहु
प्रथममृग्यताम् मृग्येताम् मृग्यन्ताम्
मध्यममृग्यस्व मृग्येथाम् मृग्यध्वम्
उत्तममृग्यै मृग्यावहै मृग्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममर्गिष्यति मर्गिष्यतः मर्गिष्यन्ति
मध्यममर्गिष्यसि मर्गिष्यथः मर्गिष्यथ
उत्तममर्गिष्यामि मर्गिष्यावः मर्गिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममर्गिष्यते मर्गिष्येते मर्गिष्यन्ते
मध्यममर्गिष्यसे मर्गिष्येथे मर्गिष्यध्वे
उत्तममर्गिष्ये मर्गिष्यावहे मर्गिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममर्गिता मर्गितारौ मर्गितारः
मध्यममर्गितासि मर्गितास्थः मर्गितास्थ
उत्तममर्गितास्मि मर्गितास्वः मर्गितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममर्ग ममृगतुः ममृगुः
मध्यमममर्गिथ ममृगथुः ममृग
उत्तमममर्ग ममृगिव ममृगिम


आत्मनेपदेएकद्विबहु
प्रथमममृगे ममृगाते ममृगिरे
मध्यमममृगिषे ममृगाथे ममृगिध्वे
उत्तमममृगे ममृगिवहे ममृगिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममृग्यात् मृग्यास्ताम् मृग्यासुः
मध्यममृग्याः मृग्यास्तम् मृग्यास्त
उत्तममृग्यासम् मृग्यास्व मृग्यास्म

कृदन्त

क्त
मर्गित m. n. मर्गिता f.

क्तवतु
मर्गितवत् m. n. मर्गितवती f.

शतृ
मृग्यत् m. n. मृग्यन्ती f.

शानच्
मृग्यमाण m. n. मृग्यमाणा f.

शानच् कर्मणि
मृग्यमाण m. n. मृग्यमाणा f.

लुडादेश पर
मर्गिष्यत् m. n. मर्गिष्यन्ती f.

लुडादेश आत्म
मर्गिष्यमाण m. n. मर्गिष्यमाणा f.

तव्य
मर्गितव्य m. n. मर्गितव्या f.

यत्
मृग्य m. n. मृग्या f.

अनीयर्
मर्गणीय m. n. मर्गणीया f.

लिडादेश पर
ममृग्वस् m. n. ममृगुषी f.

लिडादेश आत्म
ममृगाण m. n. ममृगाणा f.

अव्यय

तुमुन्
मर्गितुम्

क्त्वा
मर्गित्वा

ल्यप्
॰मर्ग्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria