Declension table of ?mṛgyantī

Deva

FeminineSingularDualPlural
Nominativemṛgyantī mṛgyantyau mṛgyantyaḥ
Vocativemṛgyanti mṛgyantyau mṛgyantyaḥ
Accusativemṛgyantīm mṛgyantyau mṛgyantīḥ
Instrumentalmṛgyantyā mṛgyantībhyām mṛgyantībhiḥ
Dativemṛgyantyai mṛgyantībhyām mṛgyantībhyaḥ
Ablativemṛgyantyāḥ mṛgyantībhyām mṛgyantībhyaḥ
Genitivemṛgyantyāḥ mṛgyantyoḥ mṛgyantīnām
Locativemṛgyantyām mṛgyantyoḥ mṛgyantīṣu

Compound mṛgyanti - mṛgyantī -

Adverb -mṛgyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria