Declension table of ?margiṣyat

Deva

MasculineSingularDualPlural
Nominativemargiṣyan margiṣyantau margiṣyantaḥ
Vocativemargiṣyan margiṣyantau margiṣyantaḥ
Accusativemargiṣyantam margiṣyantau margiṣyataḥ
Instrumentalmargiṣyatā margiṣyadbhyām margiṣyadbhiḥ
Dativemargiṣyate margiṣyadbhyām margiṣyadbhyaḥ
Ablativemargiṣyataḥ margiṣyadbhyām margiṣyadbhyaḥ
Genitivemargiṣyataḥ margiṣyatoḥ margiṣyatām
Locativemargiṣyati margiṣyatoḥ margiṣyatsu

Compound margiṣyat -

Adverb -margiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria