Declension table of ?margitā

Deva

FeminineSingularDualPlural
Nominativemargitā margite margitāḥ
Vocativemargite margite margitāḥ
Accusativemargitām margite margitāḥ
Instrumentalmargitayā margitābhyām margitābhiḥ
Dativemargitāyai margitābhyām margitābhyaḥ
Ablativemargitāyāḥ margitābhyām margitābhyaḥ
Genitivemargitāyāḥ margitayoḥ margitānām
Locativemargitāyām margitayoḥ margitāsu

Adverb -margitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria