Declension table of ?mamṛgvas

Deva

NeuterSingularDualPlural
Nominativemamṛgvat mamṛguṣī mamṛgvāṃsi
Vocativemamṛgvat mamṛguṣī mamṛgvāṃsi
Accusativemamṛgvat mamṛguṣī mamṛgvāṃsi
Instrumentalmamṛguṣā mamṛgvadbhyām mamṛgvadbhiḥ
Dativemamṛguṣe mamṛgvadbhyām mamṛgvadbhyaḥ
Ablativemamṛguṣaḥ mamṛgvadbhyām mamṛgvadbhyaḥ
Genitivemamṛguṣaḥ mamṛguṣoḥ mamṛguṣām
Locativemamṛguṣi mamṛguṣoḥ mamṛgvatsu

Compound mamṛgvat -

Adverb -mamṛgvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria