Declension table of ?margaṇīyā

Deva

FeminineSingularDualPlural
Nominativemargaṇīyā margaṇīye margaṇīyāḥ
Vocativemargaṇīye margaṇīye margaṇīyāḥ
Accusativemargaṇīyām margaṇīye margaṇīyāḥ
Instrumentalmargaṇīyayā margaṇīyābhyām margaṇīyābhiḥ
Dativemargaṇīyāyai margaṇīyābhyām margaṇīyābhyaḥ
Ablativemargaṇīyāyāḥ margaṇīyābhyām margaṇīyābhyaḥ
Genitivemargaṇīyāyāḥ margaṇīyayoḥ margaṇīyānām
Locativemargaṇīyāyām margaṇīyayoḥ margaṇīyāsu

Adverb -margaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria