Declension table of ?mṛgyamāṇā

Deva

FeminineSingularDualPlural
Nominativemṛgyamāṇā mṛgyamāṇe mṛgyamāṇāḥ
Vocativemṛgyamāṇe mṛgyamāṇe mṛgyamāṇāḥ
Accusativemṛgyamāṇām mṛgyamāṇe mṛgyamāṇāḥ
Instrumentalmṛgyamāṇayā mṛgyamāṇābhyām mṛgyamāṇābhiḥ
Dativemṛgyamāṇāyai mṛgyamāṇābhyām mṛgyamāṇābhyaḥ
Ablativemṛgyamāṇāyāḥ mṛgyamāṇābhyām mṛgyamāṇābhyaḥ
Genitivemṛgyamāṇāyāḥ mṛgyamāṇayoḥ mṛgyamāṇānām
Locativemṛgyamāṇāyām mṛgyamāṇayoḥ mṛgyamāṇāsu

Adverb -mṛgyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria