Declension table of ?mamṛgāṇa

Deva

NeuterSingularDualPlural
Nominativemamṛgāṇam mamṛgāṇe mamṛgāṇāni
Vocativemamṛgāṇa mamṛgāṇe mamṛgāṇāni
Accusativemamṛgāṇam mamṛgāṇe mamṛgāṇāni
Instrumentalmamṛgāṇena mamṛgāṇābhyām mamṛgāṇaiḥ
Dativemamṛgāṇāya mamṛgāṇābhyām mamṛgāṇebhyaḥ
Ablativemamṛgāṇāt mamṛgāṇābhyām mamṛgāṇebhyaḥ
Genitivemamṛgāṇasya mamṛgāṇayoḥ mamṛgāṇānām
Locativemamṛgāṇe mamṛgāṇayoḥ mamṛgāṇeṣu

Compound mamṛgāṇa -

Adverb -mamṛgāṇam -mamṛgāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria