Conjugation tables of krudh_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkrudhyāmi krudhyāvaḥ krudhyāmaḥ
Secondkrudhyasi krudhyathaḥ krudhyatha
Thirdkrudhyati krudhyataḥ krudhyanti


MiddleSingularDualPlural
Firstkrudhye krudhyāvahe krudhyāmahe
Secondkrudhyase krudhyethe krudhyadhve
Thirdkrudhyate krudhyete krudhyante


PassiveSingularDualPlural
Firstkrudhye krudhyāvahe krudhyāmahe
Secondkrudhyase krudhyethe krudhyadhve
Thirdkrudhyate krudhyete krudhyante


Imperfect

ActiveSingularDualPlural
Firstakrudhyam akrudhyāva akrudhyāma
Secondakrudhyaḥ akrudhyatam akrudhyata
Thirdakrudhyat akrudhyatām akrudhyan


MiddleSingularDualPlural
Firstakrudhye akrudhyāvahi akrudhyāmahi
Secondakrudhyathāḥ akrudhyethām akrudhyadhvam
Thirdakrudhyata akrudhyetām akrudhyanta


PassiveSingularDualPlural
Firstakrudhye akrudhyāvahi akrudhyāmahi
Secondakrudhyathāḥ akrudhyethām akrudhyadhvam
Thirdakrudhyata akrudhyetām akrudhyanta


Optative

ActiveSingularDualPlural
Firstkrudhyeyam krudhyeva krudhyema
Secondkrudhyeḥ krudhyetam krudhyeta
Thirdkrudhyet krudhyetām krudhyeyuḥ


MiddleSingularDualPlural
Firstkrudhyeya krudhyevahi krudhyemahi
Secondkrudhyethāḥ krudhyeyāthām krudhyedhvam
Thirdkrudhyeta krudhyeyātām krudhyeran


PassiveSingularDualPlural
Firstkrudhyeya krudhyevahi krudhyemahi
Secondkrudhyethāḥ krudhyeyāthām krudhyedhvam
Thirdkrudhyeta krudhyeyātām krudhyeran


Imperative

ActiveSingularDualPlural
Firstkrudhyāni krudhyāva krudhyāma
Secondkrudhya krudhyatam krudhyata
Thirdkrudhyatu krudhyatām krudhyantu


MiddleSingularDualPlural
Firstkrudhyai krudhyāvahai krudhyāmahai
Secondkrudhyasva krudhyethām krudhyadhvam
Thirdkrudhyatām krudhyetām krudhyantām


PassiveSingularDualPlural
Firstkrudhyai krudhyāvahai krudhyāmahai
Secondkrudhyasva krudhyethām krudhyadhvam
Thirdkrudhyatām krudhyetām krudhyantām


Future

ActiveSingularDualPlural
Firstkrotsyāmi krotsyāvaḥ krotsyāmaḥ
Secondkrotsyasi krotsyathaḥ krotsyatha
Thirdkrotsyati krotsyataḥ krotsyanti


MiddleSingularDualPlural
Firstkrotsye krotsyāvahe krotsyāmahe
Secondkrotsyase krotsyethe krotsyadhve
Thirdkrotsyate krotsyete krotsyante


Periphrastic Future

ActiveSingularDualPlural
Firstkroddhāsmi kroddhāsvaḥ kroddhāsmaḥ
Secondkroddhāsi kroddhāsthaḥ kroddhāstha
Thirdkroddhā kroddhārau kroddhāraḥ


Perfect

ActiveSingularDualPlural
Firstcukrodha cukrudhiva cukrudhima
Secondcukrodhitha cukrudhathuḥ cukrudha
Thirdcukrodha cukrudhatuḥ cukrudhuḥ


MiddleSingularDualPlural
Firstcukrudhe cukrudhivahe cukrudhimahe
Secondcukrudhiṣe cukrudhāthe cukrudhidhve
Thirdcukrudhe cukrudhāte cukrudhire


Benedictive

ActiveSingularDualPlural
Firstkrudhyāsam krudhyāsva krudhyāsma
Secondkrudhyāḥ krudhyāstam krudhyāsta
Thirdkrudhyāt krudhyāstām krudhyāsuḥ

Participles

Past Passive Participle
kruddha m. n. kruddhā f.

Past Active Participle
kruddhavat m. n. kruddhavatī f.

Present Active Participle
krudhyat m. n. krudhyantī f.

Present Middle Participle
krudhyamāna m. n. krudhyamānā f.

Present Passive Participle
krudhyamāna m. n. krudhyamānā f.

Future Active Participle
krotsyat m. n. krotsyantī f.

Future Middle Participle
krotsyamāna m. n. krotsyamānā f.

Future Passive Participle
kroddhavya m. n. kroddhavyā f.

Future Passive Participle
krodhya m. n. krodhyā f.

Future Passive Participle
krodhanīya m. n. krodhanīyā f.

Perfect Active Participle
cukrudhvas m. n. cukrudhuṣī f.

Perfect Middle Participle
cukrudhāna m. n. cukrudhānā f.

Indeclinable forms

Infinitive
kroddhum

Absolutive
kruddhvā

Absolutive
-krudhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkrodhayāmi krodhayāvaḥ krodhayāmaḥ
Secondkrodhayasi krodhayathaḥ krodhayatha
Thirdkrodhayati krodhayataḥ krodhayanti


MiddleSingularDualPlural
Firstkrodhaye krodhayāvahe krodhayāmahe
Secondkrodhayase krodhayethe krodhayadhve
Thirdkrodhayate krodhayete krodhayante


PassiveSingularDualPlural
Firstkrodhye krodhyāvahe krodhyāmahe
Secondkrodhyase krodhyethe krodhyadhve
Thirdkrodhyate krodhyete krodhyante


Imperfect

ActiveSingularDualPlural
Firstakrodhayam akrodhayāva akrodhayāma
Secondakrodhayaḥ akrodhayatam akrodhayata
Thirdakrodhayat akrodhayatām akrodhayan


MiddleSingularDualPlural
Firstakrodhaye akrodhayāvahi akrodhayāmahi
Secondakrodhayathāḥ akrodhayethām akrodhayadhvam
Thirdakrodhayata akrodhayetām akrodhayanta


PassiveSingularDualPlural
Firstakrodhye akrodhyāvahi akrodhyāmahi
Secondakrodhyathāḥ akrodhyethām akrodhyadhvam
Thirdakrodhyata akrodhyetām akrodhyanta


Optative

ActiveSingularDualPlural
Firstkrodhayeyam krodhayeva krodhayema
Secondkrodhayeḥ krodhayetam krodhayeta
Thirdkrodhayet krodhayetām krodhayeyuḥ


MiddleSingularDualPlural
Firstkrodhayeya krodhayevahi krodhayemahi
Secondkrodhayethāḥ krodhayeyāthām krodhayedhvam
Thirdkrodhayeta krodhayeyātām krodhayeran


PassiveSingularDualPlural
Firstkrodhyeya krodhyevahi krodhyemahi
Secondkrodhyethāḥ krodhyeyāthām krodhyedhvam
Thirdkrodhyeta krodhyeyātām krodhyeran


Imperative

ActiveSingularDualPlural
Firstkrodhayāni krodhayāva krodhayāma
Secondkrodhaya krodhayatam krodhayata
Thirdkrodhayatu krodhayatām krodhayantu


MiddleSingularDualPlural
Firstkrodhayai krodhayāvahai krodhayāmahai
Secondkrodhayasva krodhayethām krodhayadhvam
Thirdkrodhayatām krodhayetām krodhayantām


PassiveSingularDualPlural
Firstkrodhyai krodhyāvahai krodhyāmahai
Secondkrodhyasva krodhyethām krodhyadhvam
Thirdkrodhyatām krodhyetām krodhyantām


Future

ActiveSingularDualPlural
Firstkrodhayiṣyāmi krodhayiṣyāvaḥ krodhayiṣyāmaḥ
Secondkrodhayiṣyasi krodhayiṣyathaḥ krodhayiṣyatha
Thirdkrodhayiṣyati krodhayiṣyataḥ krodhayiṣyanti


MiddleSingularDualPlural
Firstkrodhayiṣye krodhayiṣyāvahe krodhayiṣyāmahe
Secondkrodhayiṣyase krodhayiṣyethe krodhayiṣyadhve
Thirdkrodhayiṣyate krodhayiṣyete krodhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkrodhayitāsmi krodhayitāsvaḥ krodhayitāsmaḥ
Secondkrodhayitāsi krodhayitāsthaḥ krodhayitāstha
Thirdkrodhayitā krodhayitārau krodhayitāraḥ

Participles

Past Passive Participle
krodhita m. n. krodhitā f.

Past Active Participle
krodhitavat m. n. krodhitavatī f.

Present Active Participle
krodhayat m. n. krodhayantī f.

Present Middle Participle
krodhayamāna m. n. krodhayamānā f.

Present Passive Participle
krodhyamāna m. n. krodhyamānā f.

Future Active Participle
krodhayiṣyat m. n. krodhayiṣyantī f.

Future Middle Participle
krodhayiṣyamāṇa m. n. krodhayiṣyamāṇā f.

Future Passive Participle
krodhya m. n. krodhyā f.

Future Passive Participle
krodhanīya m. n. krodhanīyā f.

Future Passive Participle
krodhayitavya m. n. krodhayitavyā f.

Indeclinable forms

Infinitive
krodhayitum

Absolutive
krodhayitvā

Absolutive
-krodhya

Periphrastic Perfect
krodhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria