Declension table of ?krodhita

Deva

NeuterSingularDualPlural
Nominativekrodhitam krodhite krodhitāni
Vocativekrodhita krodhite krodhitāni
Accusativekrodhitam krodhite krodhitāni
Instrumentalkrodhitena krodhitābhyām krodhitaiḥ
Dativekrodhitāya krodhitābhyām krodhitebhyaḥ
Ablativekrodhitāt krodhitābhyām krodhitebhyaḥ
Genitivekrodhitasya krodhitayoḥ krodhitānām
Locativekrodhite krodhitayoḥ krodhiteṣu

Compound krodhita -

Adverb -krodhitam -krodhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria