Declension table of ?krodhyamāna

Deva

MasculineSingularDualPlural
Nominativekrodhyamānaḥ krodhyamānau krodhyamānāḥ
Vocativekrodhyamāna krodhyamānau krodhyamānāḥ
Accusativekrodhyamānam krodhyamānau krodhyamānān
Instrumentalkrodhyamānena krodhyamānābhyām krodhyamānaiḥ krodhyamānebhiḥ
Dativekrodhyamānāya krodhyamānābhyām krodhyamānebhyaḥ
Ablativekrodhyamānāt krodhyamānābhyām krodhyamānebhyaḥ
Genitivekrodhyamānasya krodhyamānayoḥ krodhyamānānām
Locativekrodhyamāne krodhyamānayoḥ krodhyamāneṣu

Compound krodhyamāna -

Adverb -krodhyamānam -krodhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria