Declension table of ?krodhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekrodhayiṣyamāṇā krodhayiṣyamāṇe krodhayiṣyamāṇāḥ
Vocativekrodhayiṣyamāṇe krodhayiṣyamāṇe krodhayiṣyamāṇāḥ
Accusativekrodhayiṣyamāṇām krodhayiṣyamāṇe krodhayiṣyamāṇāḥ
Instrumentalkrodhayiṣyamāṇayā krodhayiṣyamāṇābhyām krodhayiṣyamāṇābhiḥ
Dativekrodhayiṣyamāṇāyai krodhayiṣyamāṇābhyām krodhayiṣyamāṇābhyaḥ
Ablativekrodhayiṣyamāṇāyāḥ krodhayiṣyamāṇābhyām krodhayiṣyamāṇābhyaḥ
Genitivekrodhayiṣyamāṇāyāḥ krodhayiṣyamāṇayoḥ krodhayiṣyamāṇānām
Locativekrodhayiṣyamāṇāyām krodhayiṣyamāṇayoḥ krodhayiṣyamāṇāsu

Adverb -krodhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria