Declension table of ?krodhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekrodhayiṣyantī krodhayiṣyantyau krodhayiṣyantyaḥ
Vocativekrodhayiṣyanti krodhayiṣyantyau krodhayiṣyantyaḥ
Accusativekrodhayiṣyantīm krodhayiṣyantyau krodhayiṣyantīḥ
Instrumentalkrodhayiṣyantyā krodhayiṣyantībhyām krodhayiṣyantībhiḥ
Dativekrodhayiṣyantyai krodhayiṣyantībhyām krodhayiṣyantībhyaḥ
Ablativekrodhayiṣyantyāḥ krodhayiṣyantībhyām krodhayiṣyantībhyaḥ
Genitivekrodhayiṣyantyāḥ krodhayiṣyantyoḥ krodhayiṣyantīnām
Locativekrodhayiṣyantyām krodhayiṣyantyoḥ krodhayiṣyantīṣu

Compound krodhayiṣyanti - krodhayiṣyantī -

Adverb -krodhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria