Declension table of ?krodhayamāna

Deva

MasculineSingularDualPlural
Nominativekrodhayamānaḥ krodhayamānau krodhayamānāḥ
Vocativekrodhayamāna krodhayamānau krodhayamānāḥ
Accusativekrodhayamānam krodhayamānau krodhayamānān
Instrumentalkrodhayamānena krodhayamānābhyām krodhayamānaiḥ krodhayamānebhiḥ
Dativekrodhayamānāya krodhayamānābhyām krodhayamānebhyaḥ
Ablativekrodhayamānāt krodhayamānābhyām krodhayamānebhyaḥ
Genitivekrodhayamānasya krodhayamānayoḥ krodhayamānānām
Locativekrodhayamāne krodhayamānayoḥ krodhayamāneṣu

Compound krodhayamāna -

Adverb -krodhayamānam -krodhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria