Declension table of ?krodhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekrodhayiṣyamāṇam krodhayiṣyamāṇe krodhayiṣyamāṇāni
Vocativekrodhayiṣyamāṇa krodhayiṣyamāṇe krodhayiṣyamāṇāni
Accusativekrodhayiṣyamāṇam krodhayiṣyamāṇe krodhayiṣyamāṇāni
Instrumentalkrodhayiṣyamāṇena krodhayiṣyamāṇābhyām krodhayiṣyamāṇaiḥ
Dativekrodhayiṣyamāṇāya krodhayiṣyamāṇābhyām krodhayiṣyamāṇebhyaḥ
Ablativekrodhayiṣyamāṇāt krodhayiṣyamāṇābhyām krodhayiṣyamāṇebhyaḥ
Genitivekrodhayiṣyamāṇasya krodhayiṣyamāṇayoḥ krodhayiṣyamāṇānām
Locativekrodhayiṣyamāṇe krodhayiṣyamāṇayoḥ krodhayiṣyamāṇeṣu

Compound krodhayiṣyamāṇa -

Adverb -krodhayiṣyamāṇam -krodhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria