Declension table of ?krudhyantī

Deva

FeminineSingularDualPlural
Nominativekrudhyantī krudhyantyau krudhyantyaḥ
Vocativekrudhyanti krudhyantyau krudhyantyaḥ
Accusativekrudhyantīm krudhyantyau krudhyantīḥ
Instrumentalkrudhyantyā krudhyantībhyām krudhyantībhiḥ
Dativekrudhyantyai krudhyantībhyām krudhyantībhyaḥ
Ablativekrudhyantyāḥ krudhyantībhyām krudhyantībhyaḥ
Genitivekrudhyantyāḥ krudhyantyoḥ krudhyantīnām
Locativekrudhyantyām krudhyantyoḥ krudhyantīṣu

Compound krudhyanti - krudhyantī -

Adverb -krudhyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria