Declension table of ?krudhyat

Deva

NeuterSingularDualPlural
Nominativekrudhyat krudhyantī krudhyatī krudhyanti
Vocativekrudhyat krudhyantī krudhyatī krudhyanti
Accusativekrudhyat krudhyantī krudhyatī krudhyanti
Instrumentalkrudhyatā krudhyadbhyām krudhyadbhiḥ
Dativekrudhyate krudhyadbhyām krudhyadbhyaḥ
Ablativekrudhyataḥ krudhyadbhyām krudhyadbhyaḥ
Genitivekrudhyataḥ krudhyatoḥ krudhyatām
Locativekrudhyati krudhyatoḥ krudhyatsu

Adverb -krudhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria