तिङन्तावली क्रुध्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमक्रुध्यति क्रुध्यतः क्रुध्यन्ति
मध्यमक्रुध्यसि क्रुध्यथः क्रुध्यथ
उत्तमक्रुध्यामि क्रुध्यावः क्रुध्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्रुध्यते क्रुध्येते क्रुध्यन्ते
मध्यमक्रुध्यसे क्रुध्येथे क्रुध्यध्वे
उत्तमक्रुध्ये क्रुध्यावहे क्रुध्यामहे


कर्मणिएकद्विबहु
प्रथमक्रुध्यते क्रुध्येते क्रुध्यन्ते
मध्यमक्रुध्यसे क्रुध्येथे क्रुध्यध्वे
उत्तमक्रुध्ये क्रुध्यावहे क्रुध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्रुध्यत् अक्रुध्यताम् अक्रुध्यन्
मध्यमअक्रुध्यः अक्रुध्यतम् अक्रुध्यत
उत्तमअक्रुध्यम् अक्रुध्याव अक्रुध्याम


आत्मनेपदेएकद्विबहु
प्रथमअक्रुध्यत अक्रुध्येताम् अक्रुध्यन्त
मध्यमअक्रुध्यथाः अक्रुध्येथाम् अक्रुध्यध्वम्
उत्तमअक्रुध्ये अक्रुध्यावहि अक्रुध्यामहि


कर्मणिएकद्विबहु
प्रथमअक्रुध्यत अक्रुध्येताम् अक्रुध्यन्त
मध्यमअक्रुध्यथाः अक्रुध्येथाम् अक्रुध्यध्वम्
उत्तमअक्रुध्ये अक्रुध्यावहि अक्रुध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्रुध्येत् क्रुध्येताम् क्रुध्येयुः
मध्यमक्रुध्येः क्रुध्येतम् क्रुध्येत
उत्तमक्रुध्येयम् क्रुध्येव क्रुध्येम


आत्मनेपदेएकद्विबहु
प्रथमक्रुध्येत क्रुध्येयाताम् क्रुध्येरन्
मध्यमक्रुध्येथाः क्रुध्येयाथाम् क्रुध्येध्वम्
उत्तमक्रुध्येय क्रुध्येवहि क्रुध्येमहि


कर्मणिएकद्विबहु
प्रथमक्रुध्येत क्रुध्येयाताम् क्रुध्येरन्
मध्यमक्रुध्येथाः क्रुध्येयाथाम् क्रुध्येध्वम्
उत्तमक्रुध्येय क्रुध्येवहि क्रुध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्रुध्यतु क्रुध्यताम् क्रुध्यन्तु
मध्यमक्रुध्य क्रुध्यतम् क्रुध्यत
उत्तमक्रुध्यानि क्रुध्याव क्रुध्याम


आत्मनेपदेएकद्विबहु
प्रथमक्रुध्यताम् क्रुध्येताम् क्रुध्यन्ताम्
मध्यमक्रुध्यस्व क्रुध्येथाम् क्रुध्यध्वम्
उत्तमक्रुध्यै क्रुध्यावहै क्रुध्यामहै


कर्मणिएकद्विबहु
प्रथमक्रुध्यताम् क्रुध्येताम् क्रुध्यन्ताम्
मध्यमक्रुध्यस्व क्रुध्येथाम् क्रुध्यध्वम्
उत्तमक्रुध्यै क्रुध्यावहै क्रुध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्रोत्स्यति क्रोत्स्यतः क्रोत्स्यन्ति
मध्यमक्रोत्स्यसि क्रोत्स्यथः क्रोत्स्यथ
उत्तमक्रोत्स्यामि क्रोत्स्यावः क्रोत्स्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्रोत्स्यते क्रोत्स्येते क्रोत्स्यन्ते
मध्यमक्रोत्स्यसे क्रोत्स्येथे क्रोत्स्यध्वे
उत्तमक्रोत्स्ये क्रोत्स्यावहे क्रोत्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्रोद्धा क्रोद्धारौ क्रोद्धारः
मध्यमक्रोद्धासि क्रोद्धास्थः क्रोद्धास्थ
उत्तमक्रोद्धास्मि क्रोद्धास्वः क्रोद्धास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचुक्रोध चुक्रुधतुः चुक्रुधुः
मध्यमचुक्रोधिथ चुक्रुधथुः चुक्रुध
उत्तमचुक्रोध चुक्रुधिव चुक्रुधिम


आत्मनेपदेएकद्विबहु
प्रथमचुक्रुधे चुक्रुधाते चुक्रुधिरे
मध्यमचुक्रुधिषे चुक्रुधाथे चुक्रुधिध्वे
उत्तमचुक्रुधे चुक्रुधिवहे चुक्रुधिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्रुध्यात् क्रुध्यास्ताम् क्रुध्यासुः
मध्यमक्रुध्याः क्रुध्यास्तम् क्रुध्यास्त
उत्तमक्रुध्यासम् क्रुध्यास्व क्रुध्यास्म

कृदन्त

क्त
क्रुद्ध m. n. क्रुद्धा f.

क्तवतु
क्रुद्धवत् m. n. क्रुद्धवती f.

शतृ
क्रुध्यत् m. n. क्रुध्यन्ती f.

शानच्
क्रुध्यमान m. n. क्रुध्यमाना f.

शानच् कर्मणि
क्रुध्यमान m. n. क्रुध्यमाना f.

लुडादेश पर
क्रोत्स्यत् m. n. क्रोत्स्यन्ती f.

लुडादेश आत्म
क्रोत्स्यमान m. n. क्रोत्स्यमाना f.

यत्
क्रोद्धव्य m. n. क्रोद्धव्या f.

यत्
क्रोध्य m. n. क्रोध्या f.

अनीयर्
क्रोधनीय m. n. क्रोधनीया f.

लिडादेश पर
चुक्रुध्वस् m. n. चुक्रुधुषी f.

लिडादेश आत्म
चुक्रुधान m. n. चुक्रुधाना f.

अव्यय

तुमुन्
क्रोद्धुम्

क्त्वा
क्रुद्ध्वा

ल्यप्
॰क्रुध्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमक्रोधयति क्रोधयतः क्रोधयन्ति
मध्यमक्रोधयसि क्रोधयथः क्रोधयथ
उत्तमक्रोधयामि क्रोधयावः क्रोधयामः


आत्मनेपदेएकद्विबहु
प्रथमक्रोधयते क्रोधयेते क्रोधयन्ते
मध्यमक्रोधयसे क्रोधयेथे क्रोधयध्वे
उत्तमक्रोधये क्रोधयावहे क्रोधयामहे


कर्मणिएकद्विबहु
प्रथमक्रोध्यते क्रोध्येते क्रोध्यन्ते
मध्यमक्रोध्यसे क्रोध्येथे क्रोध्यध्वे
उत्तमक्रोध्ये क्रोध्यावहे क्रोध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्रोधयत् अक्रोधयताम् अक्रोधयन्
मध्यमअक्रोधयः अक्रोधयतम् अक्रोधयत
उत्तमअक्रोधयम् अक्रोधयाव अक्रोधयाम


आत्मनेपदेएकद्विबहु
प्रथमअक्रोधयत अक्रोधयेताम् अक्रोधयन्त
मध्यमअक्रोधयथाः अक्रोधयेथाम् अक्रोधयध्वम्
उत्तमअक्रोधये अक्रोधयावहि अक्रोधयामहि


कर्मणिएकद्विबहु
प्रथमअक्रोध्यत अक्रोध्येताम् अक्रोध्यन्त
मध्यमअक्रोध्यथाः अक्रोध्येथाम् अक्रोध्यध्वम्
उत्तमअक्रोध्ये अक्रोध्यावहि अक्रोध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्रोधयेत् क्रोधयेताम् क्रोधयेयुः
मध्यमक्रोधयेः क्रोधयेतम् क्रोधयेत
उत्तमक्रोधयेयम् क्रोधयेव क्रोधयेम


आत्मनेपदेएकद्विबहु
प्रथमक्रोधयेत क्रोधयेयाताम् क्रोधयेरन्
मध्यमक्रोधयेथाः क्रोधयेयाथाम् क्रोधयेध्वम्
उत्तमक्रोधयेय क्रोधयेवहि क्रोधयेमहि


कर्मणिएकद्विबहु
प्रथमक्रोध्येत क्रोध्येयाताम् क्रोध्येरन्
मध्यमक्रोध्येथाः क्रोध्येयाथाम् क्रोध्येध्वम्
उत्तमक्रोध्येय क्रोध्येवहि क्रोध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्रोधयतु क्रोधयताम् क्रोधयन्तु
मध्यमक्रोधय क्रोधयतम् क्रोधयत
उत्तमक्रोधयानि क्रोधयाव क्रोधयाम


आत्मनेपदेएकद्विबहु
प्रथमक्रोधयताम् क्रोधयेताम् क्रोधयन्ताम्
मध्यमक्रोधयस्व क्रोधयेथाम् क्रोधयध्वम्
उत्तमक्रोधयै क्रोधयावहै क्रोधयामहै


कर्मणिएकद्विबहु
प्रथमक्रोध्यताम् क्रोध्येताम् क्रोध्यन्ताम्
मध्यमक्रोध्यस्व क्रोध्येथाम् क्रोध्यध्वम्
उत्तमक्रोध्यै क्रोध्यावहै क्रोध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्रोधयिष्यति क्रोधयिष्यतः क्रोधयिष्यन्ति
मध्यमक्रोधयिष्यसि क्रोधयिष्यथः क्रोधयिष्यथ
उत्तमक्रोधयिष्यामि क्रोधयिष्यावः क्रोधयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्रोधयिष्यते क्रोधयिष्येते क्रोधयिष्यन्ते
मध्यमक्रोधयिष्यसे क्रोधयिष्येथे क्रोधयिष्यध्वे
उत्तमक्रोधयिष्ये क्रोधयिष्यावहे क्रोधयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्रोधयिता क्रोधयितारौ क्रोधयितारः
मध्यमक्रोधयितासि क्रोधयितास्थः क्रोधयितास्थ
उत्तमक्रोधयितास्मि क्रोधयितास्वः क्रोधयितास्मः

कृदन्त

क्त
क्रोधित m. n. क्रोधिता f.

क्तवतु
क्रोधितवत् m. n. क्रोधितवती f.

शतृ
क्रोधयत् m. n. क्रोधयन्ती f.

शानच्
क्रोधयमान m. n. क्रोधयमाना f.

शानच् कर्मणि
क्रोध्यमान m. n. क्रोध्यमाना f.

लुडादेश पर
क्रोधयिष्यत् m. n. क्रोधयिष्यन्ती f.

लुडादेश आत्म
क्रोधयिष्यमाण m. n. क्रोधयिष्यमाणा f.

यत्
क्रोध्य m. n. क्रोध्या f.

अनीयर्
क्रोधनीय m. n. क्रोधनीया f.

तव्य
क्रोधयितव्य m. n. क्रोधयितव्या f.

अव्यय

तुमुन्
क्रोधयितुम्

क्त्वा
क्रोधयित्वा

ल्यप्
॰क्रोध्य

लिट्
क्रोधयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria