Declension table of ?krodhayitavyā

Deva

FeminineSingularDualPlural
Nominativekrodhayitavyā krodhayitavye krodhayitavyāḥ
Vocativekrodhayitavye krodhayitavye krodhayitavyāḥ
Accusativekrodhayitavyām krodhayitavye krodhayitavyāḥ
Instrumentalkrodhayitavyayā krodhayitavyābhyām krodhayitavyābhiḥ
Dativekrodhayitavyāyai krodhayitavyābhyām krodhayitavyābhyaḥ
Ablativekrodhayitavyāyāḥ krodhayitavyābhyām krodhayitavyābhyaḥ
Genitivekrodhayitavyāyāḥ krodhayitavyayoḥ krodhayitavyānām
Locativekrodhayitavyāyām krodhayitavyayoḥ krodhayitavyāsu

Adverb -krodhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria