Declension table of ?kroddhavya

Deva

MasculineSingularDualPlural
Nominativekroddhavyaḥ kroddhavyau kroddhavyāḥ
Vocativekroddhavya kroddhavyau kroddhavyāḥ
Accusativekroddhavyam kroddhavyau kroddhavyān
Instrumentalkroddhavyena kroddhavyābhyām kroddhavyaiḥ kroddhavyebhiḥ
Dativekroddhavyāya kroddhavyābhyām kroddhavyebhyaḥ
Ablativekroddhavyāt kroddhavyābhyām kroddhavyebhyaḥ
Genitivekroddhavyasya kroddhavyayoḥ kroddhavyānām
Locativekroddhavye kroddhavyayoḥ kroddhavyeṣu

Compound kroddhavya -

Adverb -kroddhavyam -kroddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria