Declension table of ?krodhyamāna

Deva

NeuterSingularDualPlural
Nominativekrodhyamānam krodhyamāne krodhyamānāni
Vocativekrodhyamāna krodhyamāne krodhyamānāni
Accusativekrodhyamānam krodhyamāne krodhyamānāni
Instrumentalkrodhyamānena krodhyamānābhyām krodhyamānaiḥ
Dativekrodhyamānāya krodhyamānābhyām krodhyamānebhyaḥ
Ablativekrodhyamānāt krodhyamānābhyām krodhyamānebhyaḥ
Genitivekrodhyamānasya krodhyamānayoḥ krodhyamānānām
Locativekrodhyamāne krodhyamānayoḥ krodhyamāneṣu

Compound krodhyamāna -

Adverb -krodhyamānam -krodhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria