Declension table of ?krodhayitavya

Deva

NeuterSingularDualPlural
Nominativekrodhayitavyam krodhayitavye krodhayitavyāni
Vocativekrodhayitavya krodhayitavye krodhayitavyāni
Accusativekrodhayitavyam krodhayitavye krodhayitavyāni
Instrumentalkrodhayitavyena krodhayitavyābhyām krodhayitavyaiḥ
Dativekrodhayitavyāya krodhayitavyābhyām krodhayitavyebhyaḥ
Ablativekrodhayitavyāt krodhayitavyābhyām krodhayitavyebhyaḥ
Genitivekrodhayitavyasya krodhayitavyayoḥ krodhayitavyānām
Locativekrodhayitavye krodhayitavyayoḥ krodhayitavyeṣu

Compound krodhayitavya -

Adverb -krodhayitavyam -krodhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria