Declension table of kruddha

Deva

NeuterSingularDualPlural
Nominativekruddham kruddhe kruddhāni
Vocativekruddha kruddhe kruddhāni
Accusativekruddham kruddhe kruddhāni
Instrumentalkruddhena kruddhābhyām kruddhaiḥ
Dativekruddhāya kruddhābhyām kruddhebhyaḥ
Ablativekruddhāt kruddhābhyām kruddhebhyaḥ
Genitivekruddhasya kruddhayoḥ kruddhānām
Locativekruddhe kruddhayoḥ kruddheṣu

Compound kruddha -

Adverb -kruddham -kruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria