Declension table of ?krudhyamāna

Deva

NeuterSingularDualPlural
Nominativekrudhyamānam krudhyamāne krudhyamānāni
Vocativekrudhyamāna krudhyamāne krudhyamānāni
Accusativekrudhyamānam krudhyamāne krudhyamānāni
Instrumentalkrudhyamānena krudhyamānābhyām krudhyamānaiḥ
Dativekrudhyamānāya krudhyamānābhyām krudhyamānebhyaḥ
Ablativekrudhyamānāt krudhyamānābhyām krudhyamānebhyaḥ
Genitivekrudhyamānasya krudhyamānayoḥ krudhyamānānām
Locativekrudhyamāne krudhyamānayoḥ krudhyamāneṣu

Compound krudhyamāna -

Adverb -krudhyamānam -krudhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria