Declension table of ?krodhitavat

Deva

MasculineSingularDualPlural
Nominativekrodhitavān krodhitavantau krodhitavantaḥ
Vocativekrodhitavan krodhitavantau krodhitavantaḥ
Accusativekrodhitavantam krodhitavantau krodhitavataḥ
Instrumentalkrodhitavatā krodhitavadbhyām krodhitavadbhiḥ
Dativekrodhitavate krodhitavadbhyām krodhitavadbhyaḥ
Ablativekrodhitavataḥ krodhitavadbhyām krodhitavadbhyaḥ
Genitivekrodhitavataḥ krodhitavatoḥ krodhitavatām
Locativekrodhitavati krodhitavatoḥ krodhitavatsu

Compound krodhitavat -

Adverb -krodhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria