Declension table of ?kruddhavat

Deva

MasculineSingularDualPlural
Nominativekruddhavān kruddhavantau kruddhavantaḥ
Vocativekruddhavan kruddhavantau kruddhavantaḥ
Accusativekruddhavantam kruddhavantau kruddhavataḥ
Instrumentalkruddhavatā kruddhavadbhyām kruddhavadbhiḥ
Dativekruddhavate kruddhavadbhyām kruddhavadbhyaḥ
Ablativekruddhavataḥ kruddhavadbhyām kruddhavadbhyaḥ
Genitivekruddhavataḥ kruddhavatoḥ kruddhavatām
Locativekruddhavati kruddhavatoḥ kruddhavatsu

Compound kruddhavat -

Adverb -kruddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria