Declension table of ?kruddhavatī

Deva

FeminineSingularDualPlural
Nominativekruddhavatī kruddhavatyau kruddhavatyaḥ
Vocativekruddhavati kruddhavatyau kruddhavatyaḥ
Accusativekruddhavatīm kruddhavatyau kruddhavatīḥ
Instrumentalkruddhavatyā kruddhavatībhyām kruddhavatībhiḥ
Dativekruddhavatyai kruddhavatībhyām kruddhavatībhyaḥ
Ablativekruddhavatyāḥ kruddhavatībhyām kruddhavatībhyaḥ
Genitivekruddhavatyāḥ kruddhavatyoḥ kruddhavatīnām
Locativekruddhavatyām kruddhavatyoḥ kruddhavatīṣu

Compound kruddhavati - kruddhavatī -

Adverb -kruddhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria