Declension table of ?kroddhavya

Deva

NeuterSingularDualPlural
Nominativekroddhavyam kroddhavye kroddhavyāni
Vocativekroddhavya kroddhavye kroddhavyāni
Accusativekroddhavyam kroddhavye kroddhavyāni
Instrumentalkroddhavyena kroddhavyābhyām kroddhavyaiḥ
Dativekroddhavyāya kroddhavyābhyām kroddhavyebhyaḥ
Ablativekroddhavyāt kroddhavyābhyām kroddhavyebhyaḥ
Genitivekroddhavyasya kroddhavyayoḥ kroddhavyānām
Locativekroddhavye kroddhavyayoḥ kroddhavyeṣu

Compound kroddhavya -

Adverb -kroddhavyam -kroddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria