Declension table of ?krodhya

Deva

MasculineSingularDualPlural
Nominativekrodhyaḥ krodhyau krodhyāḥ
Vocativekrodhya krodhyau krodhyāḥ
Accusativekrodhyam krodhyau krodhyān
Instrumentalkrodhyena krodhyābhyām krodhyaiḥ krodhyebhiḥ
Dativekrodhyāya krodhyābhyām krodhyebhyaḥ
Ablativekrodhyāt krodhyābhyām krodhyebhyaḥ
Genitivekrodhyasya krodhyayoḥ krodhyānām
Locativekrodhye krodhyayoḥ krodhyeṣu

Compound krodhya -

Adverb -krodhyam -krodhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria