Conjugation tables of kāṅkṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkāṅkṣāmi kāṅkṣāvaḥ kāṅkṣāmaḥ
Secondkāṅkṣasi kāṅkṣathaḥ kāṅkṣatha
Thirdkāṅkṣati kāṅkṣataḥ kāṅkṣanti


MiddleSingularDualPlural
Firstkāṅkṣe kāṅkṣāvahe kāṅkṣāmahe
Secondkāṅkṣase kāṅkṣethe kāṅkṣadhve
Thirdkāṅkṣate kāṅkṣete kāṅkṣante


PassiveSingularDualPlural
Firstkāṅkṣye kāṅkṣyāvahe kāṅkṣyāmahe
Secondkāṅkṣyase kāṅkṣyethe kāṅkṣyadhve
Thirdkāṅkṣyate kāṅkṣyete kāṅkṣyante


Imperfect

ActiveSingularDualPlural
Firstakāṅkṣam akāṅkṣāva akāṅkṣāma
Secondakāṅkṣaḥ akāṅkṣatam akāṅkṣata
Thirdakāṅkṣat akāṅkṣatām akāṅkṣan


MiddleSingularDualPlural
Firstakāṅkṣe akāṅkṣāvahi akāṅkṣāmahi
Secondakāṅkṣathāḥ akāṅkṣethām akāṅkṣadhvam
Thirdakāṅkṣata akāṅkṣetām akāṅkṣanta


PassiveSingularDualPlural
Firstakāṅkṣye akāṅkṣyāvahi akāṅkṣyāmahi
Secondakāṅkṣyathāḥ akāṅkṣyethām akāṅkṣyadhvam
Thirdakāṅkṣyata akāṅkṣyetām akāṅkṣyanta


Optative

ActiveSingularDualPlural
Firstkāṅkṣeyam kāṅkṣeva kāṅkṣema
Secondkāṅkṣeḥ kāṅkṣetam kāṅkṣeta
Thirdkāṅkṣet kāṅkṣetām kāṅkṣeyuḥ


MiddleSingularDualPlural
Firstkāṅkṣeya kāṅkṣevahi kāṅkṣemahi
Secondkāṅkṣethāḥ kāṅkṣeyāthām kāṅkṣedhvam
Thirdkāṅkṣeta kāṅkṣeyātām kāṅkṣeran


PassiveSingularDualPlural
Firstkāṅkṣyeya kāṅkṣyevahi kāṅkṣyemahi
Secondkāṅkṣyethāḥ kāṅkṣyeyāthām kāṅkṣyedhvam
Thirdkāṅkṣyeta kāṅkṣyeyātām kāṅkṣyeran


Imperative

ActiveSingularDualPlural
Firstkāṅkṣāṇi kāṅkṣāva kāṅkṣāma
Secondkāṅkṣa kāṅkṣatam kāṅkṣata
Thirdkāṅkṣatu kāṅkṣatām kāṅkṣantu


MiddleSingularDualPlural
Firstkāṅkṣai kāṅkṣāvahai kāṅkṣāmahai
Secondkāṅkṣasva kāṅkṣethām kāṅkṣadhvam
Thirdkāṅkṣatām kāṅkṣetām kāṅkṣantām


PassiveSingularDualPlural
Firstkāṅkṣyai kāṅkṣyāvahai kāṅkṣyāmahai
Secondkāṅkṣyasva kāṅkṣyethām kāṅkṣyadhvam
Thirdkāṅkṣyatām kāṅkṣyetām kāṅkṣyantām


Future

ActiveSingularDualPlural
Firstkāṅkṣiṣyāmi kāṅkṣiṣyāvaḥ kāṅkṣiṣyāmaḥ
Secondkāṅkṣiṣyasi kāṅkṣiṣyathaḥ kāṅkṣiṣyatha
Thirdkāṅkṣiṣyati kāṅkṣiṣyataḥ kāṅkṣiṣyanti


MiddleSingularDualPlural
Firstkāṅkṣiṣye kāṅkṣiṣyāvahe kāṅkṣiṣyāmahe
Secondkāṅkṣiṣyase kāṅkṣiṣyethe kāṅkṣiṣyadhve
Thirdkāṅkṣiṣyate kāṅkṣiṣyete kāṅkṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkāṅkṣitāsmi kāṅkṣitāsvaḥ kāṅkṣitāsmaḥ
Secondkāṅkṣitāsi kāṅkṣitāsthaḥ kāṅkṣitāstha
Thirdkāṅkṣitā kāṅkṣitārau kāṅkṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakāṅkṣa cakāṅkṣiva cakāṅkṣima
Secondcakāṅkṣitha cakāṅkṣathuḥ cakāṅkṣa
Thirdcakāṅkṣa cakāṅkṣatuḥ cakāṅkṣuḥ


MiddleSingularDualPlural
Firstcakāṅkṣe cakāṅkṣivahe cakāṅkṣimahe
Secondcakāṅkṣiṣe cakāṅkṣāthe cakāṅkṣidhve
Thirdcakāṅkṣe cakāṅkṣāte cakāṅkṣire


Benedictive

ActiveSingularDualPlural
Firstkāṅkṣyāsam kāṅkṣyāsva kāṅkṣyāsma
Secondkāṅkṣyāḥ kāṅkṣyāstam kāṅkṣyāsta
Thirdkāṅkṣyāt kāṅkṣyāstām kāṅkṣyāsuḥ

Participles

Past Passive Participle
kāṅkṣita m. n. kāṅkṣitā f.

Past Active Participle
kāṅkṣitavat m. n. kāṅkṣitavatī f.

Present Active Participle
kāṅkṣat m. n. kāṅkṣantī f.

Present Middle Participle
kāṅkṣamāṇa m. n. kāṅkṣamāṇā f.

Present Passive Participle
kāṅkṣyamāṇa m. n. kāṅkṣyamāṇā f.

Future Active Participle
kāṅkṣiṣyat m. n. kāṅkṣiṣyantī f.

Future Middle Participle
kāṅkṣiṣyamāṇa m. n. kāṅkṣiṣyamāṇā f.

Future Passive Participle
kāṅkṣitavya m. n. kāṅkṣitavyā f.

Future Passive Participle
kāṅkṣya m. n. kāṅkṣyā f.

Future Passive Participle
kāṅkṣaṇīya m. n. kāṅkṣaṇīyā f.

Perfect Active Participle
cakāṅkṣvas m. n. cakāṅkṣuṣī f.

Perfect Middle Participle
cakāṅkṣāṇa m. n. cakāṅkṣāṇā f.

Indeclinable forms

Infinitive
kāṅkṣitum

Absolutive
kāṅkṣitvā

Absolutive
-kāṅkṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria