Declension table of ?kāṅkṣat

Deva

NeuterSingularDualPlural
Nominativekāṅkṣat kāṅkṣantī kāṅkṣatī kāṅkṣanti
Vocativekāṅkṣat kāṅkṣantī kāṅkṣatī kāṅkṣanti
Accusativekāṅkṣat kāṅkṣantī kāṅkṣatī kāṅkṣanti
Instrumentalkāṅkṣatā kāṅkṣadbhyām kāṅkṣadbhiḥ
Dativekāṅkṣate kāṅkṣadbhyām kāṅkṣadbhyaḥ
Ablativekāṅkṣataḥ kāṅkṣadbhyām kāṅkṣadbhyaḥ
Genitivekāṅkṣataḥ kāṅkṣatoḥ kāṅkṣatām
Locativekāṅkṣati kāṅkṣatoḥ kāṅkṣatsu

Adverb -kāṅkṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria