Declension table of ?cakāṅkṣāṇa

Deva

MasculineSingularDualPlural
Nominativecakāṅkṣāṇaḥ cakāṅkṣāṇau cakāṅkṣāṇāḥ
Vocativecakāṅkṣāṇa cakāṅkṣāṇau cakāṅkṣāṇāḥ
Accusativecakāṅkṣāṇam cakāṅkṣāṇau cakāṅkṣāṇān
Instrumentalcakāṅkṣāṇena cakāṅkṣāṇābhyām cakāṅkṣāṇaiḥ cakāṅkṣāṇebhiḥ
Dativecakāṅkṣāṇāya cakāṅkṣāṇābhyām cakāṅkṣāṇebhyaḥ
Ablativecakāṅkṣāṇāt cakāṅkṣāṇābhyām cakāṅkṣāṇebhyaḥ
Genitivecakāṅkṣāṇasya cakāṅkṣāṇayoḥ cakāṅkṣāṇānām
Locativecakāṅkṣāṇe cakāṅkṣāṇayoḥ cakāṅkṣāṇeṣu

Compound cakāṅkṣāṇa -

Adverb -cakāṅkṣāṇam -cakāṅkṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria