Declension table of ?kāṅkṣitavat

Deva

MasculineSingularDualPlural
Nominativekāṅkṣitavān kāṅkṣitavantau kāṅkṣitavantaḥ
Vocativekāṅkṣitavan kāṅkṣitavantau kāṅkṣitavantaḥ
Accusativekāṅkṣitavantam kāṅkṣitavantau kāṅkṣitavataḥ
Instrumentalkāṅkṣitavatā kāṅkṣitavadbhyām kāṅkṣitavadbhiḥ
Dativekāṅkṣitavate kāṅkṣitavadbhyām kāṅkṣitavadbhyaḥ
Ablativekāṅkṣitavataḥ kāṅkṣitavadbhyām kāṅkṣitavadbhyaḥ
Genitivekāṅkṣitavataḥ kāṅkṣitavatoḥ kāṅkṣitavatām
Locativekāṅkṣitavati kāṅkṣitavatoḥ kāṅkṣitavatsu

Compound kāṅkṣitavat -

Adverb -kāṅkṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria