Declension table of ?kāṅkṣantī

Deva

FeminineSingularDualPlural
Nominativekāṅkṣantī kāṅkṣantyau kāṅkṣantyaḥ
Vocativekāṅkṣanti kāṅkṣantyau kāṅkṣantyaḥ
Accusativekāṅkṣantīm kāṅkṣantyau kāṅkṣantīḥ
Instrumentalkāṅkṣantyā kāṅkṣantībhyām kāṅkṣantībhiḥ
Dativekāṅkṣantyai kāṅkṣantībhyām kāṅkṣantībhyaḥ
Ablativekāṅkṣantyāḥ kāṅkṣantībhyām kāṅkṣantībhyaḥ
Genitivekāṅkṣantyāḥ kāṅkṣantyoḥ kāṅkṣantīnām
Locativekāṅkṣantyām kāṅkṣantyoḥ kāṅkṣantīṣu

Compound kāṅkṣanti - kāṅkṣantī -

Adverb -kāṅkṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria