तिङन्तावली काङ्क्ष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकाङ्क्षति काङ्क्षतः काङ्क्षन्ति
मध्यमकाङ्क्षसि काङ्क्षथः काङ्क्षथ
उत्तमकाङ्क्षामि काङ्क्षावः काङ्क्षामः


आत्मनेपदेएकद्विबहु
प्रथमकाङ्क्षते काङ्क्षेते काङ्क्षन्ते
मध्यमकाङ्क्षसे काङ्क्षेथे काङ्क्षध्वे
उत्तमकाङ्क्षे काङ्क्षावहे काङ्क्षामहे


कर्मणिएकद्विबहु
प्रथमकाङ्क्ष्यते काङ्क्ष्येते काङ्क्ष्यन्ते
मध्यमकाङ्क्ष्यसे काङ्क्ष्येथे काङ्क्ष्यध्वे
उत्तमकाङ्क्ष्ये काङ्क्ष्यावहे काङ्क्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकाङ्क्षत् अकाङ्क्षताम् अकाङ्क्षन्
मध्यमअकाङ्क्षः अकाङ्क्षतम् अकाङ्क्षत
उत्तमअकाङ्क्षम् अकाङ्क्षाव अकाङ्क्षाम


आत्मनेपदेएकद्विबहु
प्रथमअकाङ्क्षत अकाङ्क्षेताम् अकाङ्क्षन्त
मध्यमअकाङ्क्षथाः अकाङ्क्षेथाम् अकाङ्क्षध्वम्
उत्तमअकाङ्क्षे अकाङ्क्षावहि अकाङ्क्षामहि


कर्मणिएकद्विबहु
प्रथमअकाङ्क्ष्यत अकाङ्क्ष्येताम् अकाङ्क्ष्यन्त
मध्यमअकाङ्क्ष्यथाः अकाङ्क्ष्येथाम् अकाङ्क्ष्यध्वम्
उत्तमअकाङ्क्ष्ये अकाङ्क्ष्यावहि अकाङ्क्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकाङ्क्षेत् काङ्क्षेताम् काङ्क्षेयुः
मध्यमकाङ्क्षेः काङ्क्षेतम् काङ्क्षेत
उत्तमकाङ्क्षेयम् काङ्क्षेव काङ्क्षेम


आत्मनेपदेएकद्विबहु
प्रथमकाङ्क्षेत काङ्क्षेयाताम् काङ्क्षेरन्
मध्यमकाङ्क्षेथाः काङ्क्षेयाथाम् काङ्क्षेध्वम्
उत्तमकाङ्क्षेय काङ्क्षेवहि काङ्क्षेमहि


कर्मणिएकद्विबहु
प्रथमकाङ्क्ष्येत काङ्क्ष्येयाताम् काङ्क्ष्येरन्
मध्यमकाङ्क्ष्येथाः काङ्क्ष्येयाथाम् काङ्क्ष्येध्वम्
उत्तमकाङ्क्ष्येय काङ्क्ष्येवहि काङ्क्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकाङ्क्षतु काङ्क्षताम् काङ्क्षन्तु
मध्यमकाङ्क्ष काङ्क्षतम् काङ्क्षत
उत्तमकाङ्क्षाणि काङ्क्षाव काङ्क्षाम


आत्मनेपदेएकद्विबहु
प्रथमकाङ्क्षताम् काङ्क्षेताम् काङ्क्षन्ताम्
मध्यमकाङ्क्षस्व काङ्क्षेथाम् काङ्क्षध्वम्
उत्तमकाङ्क्षै काङ्क्षावहै काङ्क्षामहै


कर्मणिएकद्विबहु
प्रथमकाङ्क्ष्यताम् काङ्क्ष्येताम् काङ्क्ष्यन्ताम्
मध्यमकाङ्क्ष्यस्व काङ्क्ष्येथाम् काङ्क्ष्यध्वम्
उत्तमकाङ्क्ष्यै काङ्क्ष्यावहै काङ्क्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकाङ्क्षिष्यति काङ्क्षिष्यतः काङ्क्षिष्यन्ति
मध्यमकाङ्क्षिष्यसि काङ्क्षिष्यथः काङ्क्षिष्यथ
उत्तमकाङ्क्षिष्यामि काङ्क्षिष्यावः काङ्क्षिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकाङ्क्षिष्यते काङ्क्षिष्येते काङ्क्षिष्यन्ते
मध्यमकाङ्क्षिष्यसे काङ्क्षिष्येथे काङ्क्षिष्यध्वे
उत्तमकाङ्क्षिष्ये काङ्क्षिष्यावहे काङ्क्षिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकाङ्क्षिता काङ्क्षितारौ काङ्क्षितारः
मध्यमकाङ्क्षितासि काङ्क्षितास्थः काङ्क्षितास्थ
उत्तमकाङ्क्षितास्मि काङ्क्षितास्वः काङ्क्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकाङ्क्ष चकाङ्क्षतुः चकाङ्क्षुः
मध्यमचकाङ्क्षिथ चकाङ्क्षथुः चकाङ्क्ष
उत्तमचकाङ्क्ष चकाङ्क्षिव चकाङ्क्षिम


आत्मनेपदेएकद्विबहु
प्रथमचकाङ्क्षे चकाङ्क्षाते चकाङ्क्षिरे
मध्यमचकाङ्क्षिषे चकाङ्क्षाथे चकाङ्क्षिध्वे
उत्तमचकाङ्क्षे चकाङ्क्षिवहे चकाङ्क्षिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकाङ्क्ष्यात् काङ्क्ष्यास्ताम् काङ्क्ष्यासुः
मध्यमकाङ्क्ष्याः काङ्क्ष्यास्तम् काङ्क्ष्यास्त
उत्तमकाङ्क्ष्यासम् काङ्क्ष्यास्व काङ्क्ष्यास्म

कृदन्त

क्त
काङ्क्षित m. n. काङ्क्षिता f.

क्तवतु
काङ्क्षितवत् m. n. काङ्क्षितवती f.

शतृ
काङ्क्षत् m. n. काङ्क्षन्ती f.

शानच्
काङ्क्षमाण m. n. काङ्क्षमाणा f.

शानच् कर्मणि
काङ्क्ष्यमाण m. n. काङ्क्ष्यमाणा f.

लुडादेश पर
काङ्क्षिष्यत् m. n. काङ्क्षिष्यन्ती f.

लुडादेश आत्म
काङ्क्षिष्यमाण m. n. काङ्क्षिष्यमाणा f.

तव्य
काङ्क्षितव्य m. n. काङ्क्षितव्या f.

यत्
काङ्क्ष्य m. n. काङ्क्ष्या f.

अनीयर्
काङ्क्षणीय m. n. काङ्क्षणीया f.

लिडादेश पर
चकाङ्क्ष्वस् m. n. चकाङ्क्षुषी f.

लिडादेश आत्म
चकाङ्क्षाण m. n. चकाङ्क्षाणा f.

अव्यय

तुमुन्
काङ्क्षितुम्

क्त्वा
काङ्क्षित्वा

ल्यप्
॰काङ्क्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria