तिङन्तावली
काङ्क्ष्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
काङ्क्षति
काङ्क्षतः
काङ्क्षन्ति
मध्यम
काङ्क्षसि
काङ्क्षथः
काङ्क्षथ
उत्तम
काङ्क्षामि
काङ्क्षावः
काङ्क्षामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
काङ्क्षते
काङ्क्षेते
काङ्क्षन्ते
मध्यम
काङ्क्षसे
काङ्क्षेथे
काङ्क्षध्वे
उत्तम
काङ्क्षे
काङ्क्षावहे
काङ्क्षामहे
कर्मणि
एक
द्वि
बहु
प्रथम
काङ्क्ष्यते
काङ्क्ष्येते
काङ्क्ष्यन्ते
मध्यम
काङ्क्ष्यसे
काङ्क्ष्येथे
काङ्क्ष्यध्वे
उत्तम
काङ्क्ष्ये
काङ्क्ष्यावहे
काङ्क्ष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अकाङ्क्षत्
अकाङ्क्षताम्
अकाङ्क्षन्
मध्यम
अकाङ्क्षः
अकाङ्क्षतम्
अकाङ्क्षत
उत्तम
अकाङ्क्षम्
अकाङ्क्षाव
अकाङ्क्षाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अकाङ्क्षत
अकाङ्क्षेताम्
अकाङ्क्षन्त
मध्यम
अकाङ्क्षथाः
अकाङ्क्षेथाम्
अकाङ्क्षध्वम्
उत्तम
अकाङ्क्षे
अकाङ्क्षावहि
अकाङ्क्षामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अकाङ्क्ष्यत
अकाङ्क्ष्येताम्
अकाङ्क्ष्यन्त
मध्यम
अकाङ्क्ष्यथाः
अकाङ्क्ष्येथाम्
अकाङ्क्ष्यध्वम्
उत्तम
अकाङ्क्ष्ये
अकाङ्क्ष्यावहि
अकाङ्क्ष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
काङ्क्षेत्
काङ्क्षेताम्
काङ्क्षेयुः
मध्यम
काङ्क्षेः
काङ्क्षेतम्
काङ्क्षेत
उत्तम
काङ्क्षेयम्
काङ्क्षेव
काङ्क्षेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
काङ्क्षेत
काङ्क्षेयाताम्
काङ्क्षेरन्
मध्यम
काङ्क्षेथाः
काङ्क्षेयाथाम्
काङ्क्षेध्वम्
उत्तम
काङ्क्षेय
काङ्क्षेवहि
काङ्क्षेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
काङ्क्ष्येत
काङ्क्ष्येयाताम्
काङ्क्ष्येरन्
मध्यम
काङ्क्ष्येथाः
काङ्क्ष्येयाथाम्
काङ्क्ष्येध्वम्
उत्तम
काङ्क्ष्येय
काङ्क्ष्येवहि
काङ्क्ष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
काङ्क्षतु
काङ्क्षताम्
काङ्क्षन्तु
मध्यम
काङ्क्ष
काङ्क्षतम्
काङ्क्षत
उत्तम
काङ्क्षाणि
काङ्क्षाव
काङ्क्षाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
काङ्क्षताम्
काङ्क्षेताम्
काङ्क्षन्ताम्
मध्यम
काङ्क्षस्व
काङ्क्षेथाम्
काङ्क्षध्वम्
उत्तम
काङ्क्षै
काङ्क्षावहै
काङ्क्षामहै
कर्मणि
एक
द्वि
बहु
प्रथम
काङ्क्ष्यताम्
काङ्क्ष्येताम्
काङ्क्ष्यन्ताम्
मध्यम
काङ्क्ष्यस्व
काङ्क्ष्येथाम्
काङ्क्ष्यध्वम्
उत्तम
काङ्क्ष्यै
काङ्क्ष्यावहै
काङ्क्ष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
काङ्क्षिष्यति
काङ्क्षिष्यतः
काङ्क्षिष्यन्ति
मध्यम
काङ्क्षिष्यसि
काङ्क्षिष्यथः
काङ्क्षिष्यथ
उत्तम
काङ्क्षिष्यामि
काङ्क्षिष्यावः
काङ्क्षिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
काङ्क्षिष्यते
काङ्क्षिष्येते
काङ्क्षिष्यन्ते
मध्यम
काङ्क्षिष्यसे
काङ्क्षिष्येथे
काङ्क्षिष्यध्वे
उत्तम
काङ्क्षिष्ये
काङ्क्षिष्यावहे
काङ्क्षिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
काङ्क्षिता
काङ्क्षितारौ
काङ्क्षितारः
मध्यम
काङ्क्षितासि
काङ्क्षितास्थः
काङ्क्षितास्थ
उत्तम
काङ्क्षितास्मि
काङ्क्षितास्वः
काङ्क्षितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चकाङ्क्ष
चकाङ्क्षतुः
चकाङ्क्षुः
मध्यम
चकाङ्क्षिथ
चकाङ्क्षथुः
चकाङ्क्ष
उत्तम
चकाङ्क्ष
चकाङ्क्षिव
चकाङ्क्षिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चकाङ्क्षे
चकाङ्क्षाते
चकाङ्क्षिरे
मध्यम
चकाङ्क्षिषे
चकाङ्क्षाथे
चकाङ्क्षिध्वे
उत्तम
चकाङ्क्षे
चकाङ्क्षिवहे
चकाङ्क्षिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
काङ्क्ष्यात्
काङ्क्ष्यास्ताम्
काङ्क्ष्यासुः
मध्यम
काङ्क्ष्याः
काङ्क्ष्यास्तम्
काङ्क्ष्यास्त
उत्तम
काङ्क्ष्यासम्
काङ्क्ष्यास्व
काङ्क्ष्यास्म
कृदन्त
क्त
काङ्क्षित
m.
n.
काङ्क्षिता
f.
क्तवतु
काङ्क्षितवत्
m.
n.
काङ्क्षितवती
f.
शतृ
काङ्क्षत्
m.
n.
काङ्क्षन्ती
f.
शानच्
काङ्क्षमाण
m.
n.
काङ्क्षमाणा
f.
शानच् कर्मणि
काङ्क्ष्यमाण
m.
n.
काङ्क्ष्यमाणा
f.
लुडादेश पर
काङ्क्षिष्यत्
m.
n.
काङ्क्षिष्यन्ती
f.
लुडादेश आत्म
काङ्क्षिष्यमाण
m.
n.
काङ्क्षिष्यमाणा
f.
तव्य
काङ्क्षितव्य
m.
n.
काङ्क्षितव्या
f.
यत्
काङ्क्ष्य
m.
n.
काङ्क्ष्या
f.
अनीयर्
काङ्क्षणीय
m.
n.
काङ्क्षणीया
f.
लिडादेश पर
चकाङ्क्ष्वस्
m.
n.
चकाङ्क्षुषी
f.
लिडादेश आत्म
चकाङ्क्षाण
m.
n.
चकाङ्क्षाणा
f.
अव्यय
तुमुन्
काङ्क्षितुम्
क्त्वा
काङ्क्षित्वा
ल्यप्
॰काङ्क्ष्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025