Declension table of ?kāṅkṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekāṅkṣyamāṇā kāṅkṣyamāṇe kāṅkṣyamāṇāḥ
Vocativekāṅkṣyamāṇe kāṅkṣyamāṇe kāṅkṣyamāṇāḥ
Accusativekāṅkṣyamāṇām kāṅkṣyamāṇe kāṅkṣyamāṇāḥ
Instrumentalkāṅkṣyamāṇayā kāṅkṣyamāṇābhyām kāṅkṣyamāṇābhiḥ
Dativekāṅkṣyamāṇāyai kāṅkṣyamāṇābhyām kāṅkṣyamāṇābhyaḥ
Ablativekāṅkṣyamāṇāyāḥ kāṅkṣyamāṇābhyām kāṅkṣyamāṇābhyaḥ
Genitivekāṅkṣyamāṇāyāḥ kāṅkṣyamāṇayoḥ kāṅkṣyamāṇānām
Locativekāṅkṣyamāṇāyām kāṅkṣyamāṇayoḥ kāṅkṣyamāṇāsu

Adverb -kāṅkṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria