Declension table of ?kāṅkṣiṣyat

Deva

NeuterSingularDualPlural
Nominativekāṅkṣiṣyat kāṅkṣiṣyantī kāṅkṣiṣyatī kāṅkṣiṣyanti
Vocativekāṅkṣiṣyat kāṅkṣiṣyantī kāṅkṣiṣyatī kāṅkṣiṣyanti
Accusativekāṅkṣiṣyat kāṅkṣiṣyantī kāṅkṣiṣyatī kāṅkṣiṣyanti
Instrumentalkāṅkṣiṣyatā kāṅkṣiṣyadbhyām kāṅkṣiṣyadbhiḥ
Dativekāṅkṣiṣyate kāṅkṣiṣyadbhyām kāṅkṣiṣyadbhyaḥ
Ablativekāṅkṣiṣyataḥ kāṅkṣiṣyadbhyām kāṅkṣiṣyadbhyaḥ
Genitivekāṅkṣiṣyataḥ kāṅkṣiṣyatoḥ kāṅkṣiṣyatām
Locativekāṅkṣiṣyati kāṅkṣiṣyatoḥ kāṅkṣiṣyatsu

Adverb -kāṅkṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria