Declension table of ?kāṅkṣamāṇā

Deva

FeminineSingularDualPlural
Nominativekāṅkṣamāṇā kāṅkṣamāṇe kāṅkṣamāṇāḥ
Vocativekāṅkṣamāṇe kāṅkṣamāṇe kāṅkṣamāṇāḥ
Accusativekāṅkṣamāṇām kāṅkṣamāṇe kāṅkṣamāṇāḥ
Instrumentalkāṅkṣamāṇayā kāṅkṣamāṇābhyām kāṅkṣamāṇābhiḥ
Dativekāṅkṣamāṇāyai kāṅkṣamāṇābhyām kāṅkṣamāṇābhyaḥ
Ablativekāṅkṣamāṇāyāḥ kāṅkṣamāṇābhyām kāṅkṣamāṇābhyaḥ
Genitivekāṅkṣamāṇāyāḥ kāṅkṣamāṇayoḥ kāṅkṣamāṇānām
Locativekāṅkṣamāṇāyām kāṅkṣamāṇayoḥ kāṅkṣamāṇāsu

Adverb -kāṅkṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria