Declension table of ?cakāṅkṣāṇā

Deva

FeminineSingularDualPlural
Nominativecakāṅkṣāṇā cakāṅkṣāṇe cakāṅkṣāṇāḥ
Vocativecakāṅkṣāṇe cakāṅkṣāṇe cakāṅkṣāṇāḥ
Accusativecakāṅkṣāṇām cakāṅkṣāṇe cakāṅkṣāṇāḥ
Instrumentalcakāṅkṣāṇayā cakāṅkṣāṇābhyām cakāṅkṣāṇābhiḥ
Dativecakāṅkṣāṇāyai cakāṅkṣāṇābhyām cakāṅkṣāṇābhyaḥ
Ablativecakāṅkṣāṇāyāḥ cakāṅkṣāṇābhyām cakāṅkṣāṇābhyaḥ
Genitivecakāṅkṣāṇāyāḥ cakāṅkṣāṇayoḥ cakāṅkṣāṇānām
Locativecakāṅkṣāṇāyām cakāṅkṣāṇayoḥ cakāṅkṣāṇāsu

Adverb -cakāṅkṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria