Declension table of ?kāṅkṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekāṅkṣyamāṇam kāṅkṣyamāṇe kāṅkṣyamāṇāni
Vocativekāṅkṣyamāṇa kāṅkṣyamāṇe kāṅkṣyamāṇāni
Accusativekāṅkṣyamāṇam kāṅkṣyamāṇe kāṅkṣyamāṇāni
Instrumentalkāṅkṣyamāṇena kāṅkṣyamāṇābhyām kāṅkṣyamāṇaiḥ
Dativekāṅkṣyamāṇāya kāṅkṣyamāṇābhyām kāṅkṣyamāṇebhyaḥ
Ablativekāṅkṣyamāṇāt kāṅkṣyamāṇābhyām kāṅkṣyamāṇebhyaḥ
Genitivekāṅkṣyamāṇasya kāṅkṣyamāṇayoḥ kāṅkṣyamāṇānām
Locativekāṅkṣyamāṇe kāṅkṣyamāṇayoḥ kāṅkṣyamāṇeṣu

Compound kāṅkṣyamāṇa -

Adverb -kāṅkṣyamāṇam -kāṅkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria