Declension table of ?kāṅkṣitavatī

Deva

FeminineSingularDualPlural
Nominativekāṅkṣitavatī kāṅkṣitavatyau kāṅkṣitavatyaḥ
Vocativekāṅkṣitavati kāṅkṣitavatyau kāṅkṣitavatyaḥ
Accusativekāṅkṣitavatīm kāṅkṣitavatyau kāṅkṣitavatīḥ
Instrumentalkāṅkṣitavatyā kāṅkṣitavatībhyām kāṅkṣitavatībhiḥ
Dativekāṅkṣitavatyai kāṅkṣitavatībhyām kāṅkṣitavatībhyaḥ
Ablativekāṅkṣitavatyāḥ kāṅkṣitavatībhyām kāṅkṣitavatībhyaḥ
Genitivekāṅkṣitavatyāḥ kāṅkṣitavatyoḥ kāṅkṣitavatīnām
Locativekāṅkṣitavatyām kāṅkṣitavatyoḥ kāṅkṣitavatīṣu

Compound kāṅkṣitavati - kāṅkṣitavatī -

Adverb -kāṅkṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria