Declension table of ?kāṅkṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativekāṅkṣiṣyantī kāṅkṣiṣyantyau kāṅkṣiṣyantyaḥ
Vocativekāṅkṣiṣyanti kāṅkṣiṣyantyau kāṅkṣiṣyantyaḥ
Accusativekāṅkṣiṣyantīm kāṅkṣiṣyantyau kāṅkṣiṣyantīḥ
Instrumentalkāṅkṣiṣyantyā kāṅkṣiṣyantībhyām kāṅkṣiṣyantībhiḥ
Dativekāṅkṣiṣyantyai kāṅkṣiṣyantībhyām kāṅkṣiṣyantībhyaḥ
Ablativekāṅkṣiṣyantyāḥ kāṅkṣiṣyantībhyām kāṅkṣiṣyantībhyaḥ
Genitivekāṅkṣiṣyantyāḥ kāṅkṣiṣyantyoḥ kāṅkṣiṣyantīnām
Locativekāṅkṣiṣyantyām kāṅkṣiṣyantyoḥ kāṅkṣiṣyantīṣu

Compound kāṅkṣiṣyanti - kāṅkṣiṣyantī -

Adverb -kāṅkṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria