Declension table of ?kāṅkṣaṇīya

Deva

NeuterSingularDualPlural
Nominativekāṅkṣaṇīyam kāṅkṣaṇīye kāṅkṣaṇīyāni
Vocativekāṅkṣaṇīya kāṅkṣaṇīye kāṅkṣaṇīyāni
Accusativekāṅkṣaṇīyam kāṅkṣaṇīye kāṅkṣaṇīyāni
Instrumentalkāṅkṣaṇīyena kāṅkṣaṇīyābhyām kāṅkṣaṇīyaiḥ
Dativekāṅkṣaṇīyāya kāṅkṣaṇīyābhyām kāṅkṣaṇīyebhyaḥ
Ablativekāṅkṣaṇīyāt kāṅkṣaṇīyābhyām kāṅkṣaṇīyebhyaḥ
Genitivekāṅkṣaṇīyasya kāṅkṣaṇīyayoḥ kāṅkṣaṇīyānām
Locativekāṅkṣaṇīye kāṅkṣaṇīyayoḥ kāṅkṣaṇīyeṣu

Compound kāṅkṣaṇīya -

Adverb -kāṅkṣaṇīyam -kāṅkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria