Declension table of ?cakāṅkṣuṣī

Deva

FeminineSingularDualPlural
Nominativecakāṅkṣuṣī cakāṅkṣuṣyau cakāṅkṣuṣyaḥ
Vocativecakāṅkṣuṣi cakāṅkṣuṣyau cakāṅkṣuṣyaḥ
Accusativecakāṅkṣuṣīm cakāṅkṣuṣyau cakāṅkṣuṣīḥ
Instrumentalcakāṅkṣuṣyā cakāṅkṣuṣībhyām cakāṅkṣuṣībhiḥ
Dativecakāṅkṣuṣyai cakāṅkṣuṣībhyām cakāṅkṣuṣībhyaḥ
Ablativecakāṅkṣuṣyāḥ cakāṅkṣuṣībhyām cakāṅkṣuṣībhyaḥ
Genitivecakāṅkṣuṣyāḥ cakāṅkṣuṣyoḥ cakāṅkṣuṣīṇām
Locativecakāṅkṣuṣyām cakāṅkṣuṣyoḥ cakāṅkṣuṣīṣu

Compound cakāṅkṣuṣi - cakāṅkṣuṣī -

Adverb -cakāṅkṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria