Declension table of ?kāṅkṣya

Deva

NeuterSingularDualPlural
Nominativekāṅkṣyam kāṅkṣye kāṅkṣyāṇi
Vocativekāṅkṣya kāṅkṣye kāṅkṣyāṇi
Accusativekāṅkṣyam kāṅkṣye kāṅkṣyāṇi
Instrumentalkāṅkṣyeṇa kāṅkṣyābhyām kāṅkṣyaiḥ
Dativekāṅkṣyāya kāṅkṣyābhyām kāṅkṣyebhyaḥ
Ablativekāṅkṣyāt kāṅkṣyābhyām kāṅkṣyebhyaḥ
Genitivekāṅkṣyasya kāṅkṣyayoḥ kāṅkṣyāṇām
Locativekāṅkṣye kāṅkṣyayoḥ kāṅkṣyeṣu

Compound kāṅkṣya -

Adverb -kāṅkṣyam -kāṅkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria