Declension table of ?kāṅkṣitavya

Deva

NeuterSingularDualPlural
Nominativekāṅkṣitavyam kāṅkṣitavye kāṅkṣitavyāni
Vocativekāṅkṣitavya kāṅkṣitavye kāṅkṣitavyāni
Accusativekāṅkṣitavyam kāṅkṣitavye kāṅkṣitavyāni
Instrumentalkāṅkṣitavyena kāṅkṣitavyābhyām kāṅkṣitavyaiḥ
Dativekāṅkṣitavyāya kāṅkṣitavyābhyām kāṅkṣitavyebhyaḥ
Ablativekāṅkṣitavyāt kāṅkṣitavyābhyām kāṅkṣitavyebhyaḥ
Genitivekāṅkṣitavyasya kāṅkṣitavyayoḥ kāṅkṣitavyānām
Locativekāṅkṣitavye kāṅkṣitavyayoḥ kāṅkṣitavyeṣu

Compound kāṅkṣitavya -

Adverb -kāṅkṣitavyam -kāṅkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria