Declension table of ?kāṅkṣitavat

Deva

NeuterSingularDualPlural
Nominativekāṅkṣitavat kāṅkṣitavantī kāṅkṣitavatī kāṅkṣitavanti
Vocativekāṅkṣitavat kāṅkṣitavantī kāṅkṣitavatī kāṅkṣitavanti
Accusativekāṅkṣitavat kāṅkṣitavantī kāṅkṣitavatī kāṅkṣitavanti
Instrumentalkāṅkṣitavatā kāṅkṣitavadbhyām kāṅkṣitavadbhiḥ
Dativekāṅkṣitavate kāṅkṣitavadbhyām kāṅkṣitavadbhyaḥ
Ablativekāṅkṣitavataḥ kāṅkṣitavadbhyām kāṅkṣitavadbhyaḥ
Genitivekāṅkṣitavataḥ kāṅkṣitavatoḥ kāṅkṣitavatām
Locativekāṅkṣitavati kāṅkṣitavatoḥ kāṅkṣitavatsu

Adverb -kāṅkṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria