Declension table of ?kāṅkṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekāṅkṣiṣyamāṇam kāṅkṣiṣyamāṇe kāṅkṣiṣyamāṇāni
Vocativekāṅkṣiṣyamāṇa kāṅkṣiṣyamāṇe kāṅkṣiṣyamāṇāni
Accusativekāṅkṣiṣyamāṇam kāṅkṣiṣyamāṇe kāṅkṣiṣyamāṇāni
Instrumentalkāṅkṣiṣyamāṇena kāṅkṣiṣyamāṇābhyām kāṅkṣiṣyamāṇaiḥ
Dativekāṅkṣiṣyamāṇāya kāṅkṣiṣyamāṇābhyām kāṅkṣiṣyamāṇebhyaḥ
Ablativekāṅkṣiṣyamāṇāt kāṅkṣiṣyamāṇābhyām kāṅkṣiṣyamāṇebhyaḥ
Genitivekāṅkṣiṣyamāṇasya kāṅkṣiṣyamāṇayoḥ kāṅkṣiṣyamāṇānām
Locativekāṅkṣiṣyamāṇe kāṅkṣiṣyamāṇayoḥ kāṅkṣiṣyamāṇeṣu

Compound kāṅkṣiṣyamāṇa -

Adverb -kāṅkṣiṣyamāṇam -kāṅkṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria