Declension table of ?kāṅkṣiṣyat

Deva

MasculineSingularDualPlural
Nominativekāṅkṣiṣyan kāṅkṣiṣyantau kāṅkṣiṣyantaḥ
Vocativekāṅkṣiṣyan kāṅkṣiṣyantau kāṅkṣiṣyantaḥ
Accusativekāṅkṣiṣyantam kāṅkṣiṣyantau kāṅkṣiṣyataḥ
Instrumentalkāṅkṣiṣyatā kāṅkṣiṣyadbhyām kāṅkṣiṣyadbhiḥ
Dativekāṅkṣiṣyate kāṅkṣiṣyadbhyām kāṅkṣiṣyadbhyaḥ
Ablativekāṅkṣiṣyataḥ kāṅkṣiṣyadbhyām kāṅkṣiṣyadbhyaḥ
Genitivekāṅkṣiṣyataḥ kāṅkṣiṣyatoḥ kāṅkṣiṣyatām
Locativekāṅkṣiṣyati kāṅkṣiṣyatoḥ kāṅkṣiṣyatsu

Compound kāṅkṣiṣyat -

Adverb -kāṅkṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria