Conjugation tables of kṣu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣaumi kṣuvaḥ kṣumaḥ
Secondkṣauṣi kṣuthaḥ kṣutha
Thirdkṣauti kṣutaḥ kṣuvanti


PassiveSingularDualPlural
Firstkṣuye kṣuyāvahe kṣuyāmahe
Secondkṣuyase kṣuyethe kṣuyadhve
Thirdkṣuyate kṣuyete kṣuyante


Imperfect

ActiveSingularDualPlural
Firstakṣavam akṣuva akṣuma
Secondakṣauḥ akṣutam akṣuta
Thirdakṣaut akṣutām akṣuvan


PassiveSingularDualPlural
Firstakṣuye akṣuyāvahi akṣuyāmahi
Secondakṣuyathāḥ akṣuyethām akṣuyadhvam
Thirdakṣuyata akṣuyetām akṣuyanta


Optative

ActiveSingularDualPlural
Firstkṣuyām kṣuyāva kṣuyāma
Secondkṣuyāḥ kṣuyātam kṣuyāta
Thirdkṣuyāt kṣuyātām kṣuyuḥ


PassiveSingularDualPlural
Firstkṣuyeya kṣuyevahi kṣuyemahi
Secondkṣuyethāḥ kṣuyeyāthām kṣuyedhvam
Thirdkṣuyeta kṣuyeyātām kṣuyeran


Imperative

ActiveSingularDualPlural
Firstkṣavāṇi kṣavāva kṣavāma
Secondkṣuhi kṣutam kṣuta
Thirdkṣautu kṣutām kṣuvantu


PassiveSingularDualPlural
Firstkṣuyai kṣuyāvahai kṣuyāmahai
Secondkṣuyasva kṣuyethām kṣuyadhvam
Thirdkṣuyatām kṣuyetām kṣuyantām


Future

ActiveSingularDualPlural
Firstkṣaviṣyāmi kṣaviṣyāvaḥ kṣaviṣyāmaḥ
Secondkṣaviṣyasi kṣaviṣyathaḥ kṣaviṣyatha
Thirdkṣaviṣyati kṣaviṣyataḥ kṣaviṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkṣavitāsmi kṣavitāsvaḥ kṣavitāsmaḥ
Secondkṣavitāsi kṣavitāsthaḥ kṣavitāstha
Thirdkṣavitā kṣavitārau kṣavitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukṣāva cukṣava cukṣuva cukṣaviva cukṣuma cukṣavima
Secondcukṣotha cukṣavitha cukṣuvathuḥ cukṣuva
Thirdcukṣāva cukṣuvatuḥ cukṣuvuḥ


Benedictive

ActiveSingularDualPlural
Firstkṣuyāsam kṣuyāsva kṣuyāsma
Secondkṣuyāḥ kṣuyāstam kṣuyāsta
Thirdkṣuyāt kṣuyāstām kṣuyāsuḥ

Participles

Past Passive Participle
kṣuta m. n. kṣutā f.

Past Active Participle
kṣutavat m. n. kṣutavatī f.

Present Active Participle
kṣuvat m. n. kṣuvatī f.

Present Passive Participle
kṣuyamāṇa m. n. kṣuyamāṇā f.

Future Active Participle
kṣaviṣyat m. n. kṣaviṣyantī f.

Future Passive Participle
kṣavitavya m. n. kṣavitavyā f.

Future Passive Participle
kṣavya m. n. kṣavyā f.

Future Passive Participle
kṣavaṇīya m. n. kṣavaṇīyā f.

Perfect Active Participle
cukṣuvas m. n. cukṣūṣī f.

Indeclinable forms

Infinitive
kṣavitum

Absolutive
kṣutvā

Absolutive
-kṣutya

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstcukṣūṣāmi cukṣūṣāvaḥ cukṣūṣāmaḥ
Secondcukṣūṣasi cukṣūṣathaḥ cukṣūṣatha
Thirdcukṣūṣati cukṣūṣataḥ cukṣūṣanti


PassiveSingularDualPlural
Firstcukṣūṣye cukṣūṣyāvahe cukṣūṣyāmahe
Secondcukṣūṣyase cukṣūṣyethe cukṣūṣyadhve
Thirdcukṣūṣyate cukṣūṣyete cukṣūṣyante


Imperfect

ActiveSingularDualPlural
Firstacukṣūṣam acukṣūṣāva acukṣūṣāma
Secondacukṣūṣaḥ acukṣūṣatam acukṣūṣata
Thirdacukṣūṣat acukṣūṣatām acukṣūṣan


PassiveSingularDualPlural
Firstacukṣūṣye acukṣūṣyāvahi acukṣūṣyāmahi
Secondacukṣūṣyathāḥ acukṣūṣyethām acukṣūṣyadhvam
Thirdacukṣūṣyata acukṣūṣyetām acukṣūṣyanta


Optative

ActiveSingularDualPlural
Firstcukṣūṣeyam cukṣūṣeva cukṣūṣema
Secondcukṣūṣeḥ cukṣūṣetam cukṣūṣeta
Thirdcukṣūṣet cukṣūṣetām cukṣūṣeyuḥ


PassiveSingularDualPlural
Firstcukṣūṣyeya cukṣūṣyevahi cukṣūṣyemahi
Secondcukṣūṣyethāḥ cukṣūṣyeyāthām cukṣūṣyedhvam
Thirdcukṣūṣyeta cukṣūṣyeyātām cukṣūṣyeran


Imperative

ActiveSingularDualPlural
Firstcukṣūṣāṇi cukṣūṣāva cukṣūṣāma
Secondcukṣūṣa cukṣūṣatam cukṣūṣata
Thirdcukṣūṣatu cukṣūṣatām cukṣūṣantu


PassiveSingularDualPlural
Firstcukṣūṣyai cukṣūṣyāvahai cukṣūṣyāmahai
Secondcukṣūṣyasva cukṣūṣyethām cukṣūṣyadhvam
Thirdcukṣūṣyatām cukṣūṣyetām cukṣūṣyantām


Future

ActiveSingularDualPlural
Firstcukṣūṣyāmi cukṣūṣyāvaḥ cukṣūṣyāmaḥ
Secondcukṣūṣyasi cukṣūṣyathaḥ cukṣūṣyatha
Thirdcukṣūṣyati cukṣūṣyataḥ cukṣūṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstcukṣūṣitāsmi cukṣūṣitāsvaḥ cukṣūṣitāsmaḥ
Secondcukṣūṣitāsi cukṣūṣitāsthaḥ cukṣūṣitāstha
Thirdcukṣūṣitā cukṣūṣitārau cukṣūṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstcucukṣūṣa cucukṣūṣiva cucukṣūṣima
Secondcucukṣūṣitha cucukṣūṣathuḥ cucukṣūṣa
Thirdcucukṣūṣa cucukṣūṣatuḥ cucukṣūṣuḥ

Participles

Past Passive Participle
cukṣūṣita m. n. cukṣūṣitā f.

Past Active Participle
cukṣūṣitavat m. n. cukṣūṣitavatī f.

Present Active Participle
cukṣūṣat m. n. cukṣūṣantī f.

Present Passive Participle
cukṣūṣyamāṇa m. n. cukṣūṣyamāṇā f.

Future Active Participle
cukṣūṣyat m. n. cukṣūṣyantī f.

Future Passive Participle
cukṣūṣaṇīya m. n. cukṣūṣaṇīyā f.

Future Passive Participle
cukṣūṣya m. n. cukṣūṣyā f.

Future Passive Participle
cukṣūṣitavya m. n. cukṣūṣitavyā f.

Perfect Active Participle
cucukṣūṣvas m. n. cucukṣūṣuṣī f.

Indeclinable forms

Infinitive
cukṣūṣitum

Absolutive
cukṣūṣitvā

Absolutive
-cukṣūṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria